E 1685-35 Muhūrtacintāmaṇi

Manuscript culture infobox

Filmed in: E 1685/35
Title: Muhūrtacintāmaṇi
Dimensions: 22 x 9.7 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks:


Reel No. E 1685-35

Title Muhūrtacintāmaṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.0 x 9.7 cm

Binding Hole

Folios 12

Lines per Folio 10

Foliation figures in the lower right margins of the verso

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

The manuscript is full of interlinear and marginal annotations, which were made by the first hand. Most are of a simple nature, as glosses.

The foliation looks like a later addition. The first folio does not bear any number, the number 9 is given twice and the number is 14 omitted. The extant folios are nos. 4-15.

Excerpts

Beginning

°revāsuranimnagāṃtare || 51 ||

pādonarekhāparapūrvayojanaiḥ palai yutonās tithayo [[15]] dinārddhataḥ ||
ūnādhikās tadvivarodbhavaiḥ palair ūrdhvaṃ tathādho dinapapraveśanam || 52 ||

vārāder ghaṭikād vighnāḥ svākṣahṛccheṣavarjitāḥ [[rahitāḥ]] ||
saikāstaṣṭhānagaiḥ(!) kālahoreśā dinapā kramāt || 53 ||

vāre proktaṃ kālahorā sutasya dhi(dhme)(?) proktaṃ svāmitithyaṃ śake sya ||
kuryād dikchūlādiciṃtyaṃ kṣaṇeṣu<ref name="ftn1">marginal addition: muhūrttaśuddhāv api parighadaṃgel(?) laṃghanaṃ na kāryaṃ</ref> naivollaṃghyaṃ pārighaś cāpi daṃḍaḥ || 54 ||

manvādyāns tri[[3]]tithī[[15]] madhau tithi[[15]] ravī ūrjje śucau dik[[10]]tithī[[15]] jyeṣṭhe ntye ca tithis tviṣe navatapasya śvāḥ sahasye śivauḥ || (fol. 4r1-6)

<references/>

«Sub-Colophons:»

iti muhūrttacintāmaṇau śubhāśubhaprakaraṇam || ○ || atha adhomukhādīni nakṣatrāṇy āha || (fol. 4v7-8)

iti nakṣatraprakaraṇam || (fol. 6v5)

iti muhūrttacintāmaṇau saṃkrāntiprakaraṇam || 3 || (fol. 8r3-4)

iti muhūrttacintāmaṇau gocaraprakaraṇam || || (fol. 9r10-9v1)


End

prasthāne bhūmipālo daśadivasam abhivyāpya naikatra tiṣṭhet
sāmantaḥ saptarātraṃ taditaram anujaṃ pañcarātraṃ tathaiva ||

ūrdhvaṃ<ref name="ftn2">marginal addition: senāpati pūrvoktikālāt</ref> gacchec chubhāhe py atha gamanadināt saptarātrāṇi pūrvaṃ
cāśaktau taddine 'sau ripuvijayamanā maithunaṃ naiva kuryāt || 95 ||

dugdhaṃ tyājyaṃ pūrvam eva trirātraṃ
kṣauraṃ tyājyaṃ paṃcarātraṃ ca pūrvam ||
kṣaudraṃ tailam vāsare smin vamiś(?) ca
tyājyaṃ yatnād bhūmipālena nūnam || 96 ||

bhuktvā gachati yadi cet tailaguḍakṣārapakvamāṃsāni
vinivarttate sa rugnaḥ strīdvijam avamānya ga‥to maraṇam || 97 ||

yadi māssu caturṣu pauṣam ā /// (fol. 15v6-10)

<references/>

Microfilm Details

Reel No. E 1685/35

Date of Filming 18-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 06-03-2008