E 1685-35 Muhūrtacintāmaṇi
Manuscript culture infobox
Filmed in: E 1685/35
Title: Muhūrtacintāmaṇi
Dimensions: 22 x 9.7 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks:
Reel No. E 1685-35
Title Muhūrtacintāmaṇi
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.0 x 9.7 cm
Binding Hole
Folios 12
Lines per Folio 10
Foliation figures in the lower right margins of the verso
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
The manuscript is full of interlinear and marginal annotations, which were made by the first hand. Most are of a simple nature, as glosses.
The foliation looks like a later addition. The first folio does not bear any number, the number 9 is given twice and the number is 14 omitted. The extant folios are nos. 4-15.
Excerpts
Beginning
°revāsuranimnagāṃtare || 51 ||
pādonarekhāparapūrvayojanaiḥ palai yutonās tithayo [[15]] dinārddhataḥ ||
ūnādhikās tadvivarodbhavaiḥ palair ūrdhvaṃ tathādho dinapapraveśanam || 52 ||
vārāder ghaṭikād vighnāḥ svākṣahṛccheṣavarjitāḥ [[rahitāḥ]] ||
saikāstaṣṭhānagaiḥ(!) kālahoreśā dinapā kramāt || 53 ||
vāre proktaṃ kālahorā sutasya dhi(dhme)(?) proktaṃ svāmitithyaṃ śake sya ||
kuryād dikchūlādiciṃtyaṃ kṣaṇeṣu<ref name="ftn1">marginal addition: muhūrttaśuddhāv api parighadaṃgel(?) laṃghanaṃ na kāryaṃ</ref> naivollaṃghyaṃ pārighaś cāpi daṃḍaḥ || 54 ||
manvādyāns tri[[3]]tithī[[15]] madhau tithi[[15]] ravī ūrjje śucau dik[[10]]tithī[[15]] jyeṣṭhe ntye ca tithis tviṣe navatapasya śvāḥ sahasye śivauḥ || (fol. 4r1-6)
<references/>
«Sub-Colophons:»
iti muhūrttacintāmaṇau śubhāśubhaprakaraṇam || ○ || atha adhomukhādīni nakṣatrāṇy āha || (fol. 4v7-8)
iti nakṣatraprakaraṇam || (fol. 6v5)
iti muhūrttacintāmaṇau saṃkrāntiprakaraṇam || 3 || (fol. 8r3-4)
iti muhūrttacintāmaṇau gocaraprakaraṇam || || (fol. 9r10-9v1)
End
prasthāne bhūmipālo daśadivasam abhivyāpya naikatra tiṣṭhet
sāmantaḥ saptarātraṃ taditaram anujaṃ pañcarātraṃ tathaiva ||
ūrdhvaṃ<ref name="ftn2">marginal addition: senāpati pūrvoktikālāt</ref> gacchec chubhāhe py atha gamanadināt saptarātrāṇi pūrvaṃ
cāśaktau taddine 'sau ripuvijayamanā maithunaṃ naiva kuryāt || 95 ||
dugdhaṃ tyājyaṃ pūrvam eva trirātraṃ
kṣauraṃ tyājyaṃ paṃcarātraṃ ca pūrvam ||
kṣaudraṃ tailam vāsare smin vamiś(?) ca
tyājyaṃ yatnād bhūmipālena nūnam || 96 ||
bhuktvā gachati yadi cet tailaguḍakṣārapakvamāṃsāni
vinivarttate sa rugnaḥ strīdvijam avamānya ga‥to maraṇam || 97 ||
yadi māssu caturṣu pauṣam ā /// (fol. 15v6-10)
<references/>
Microfilm Details
Reel No. E 1685/35
Date of Filming 18-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 06-03-2008